Original

त्वगस्थिभूतः परिशुष्कमांसो जटाजिनी वल्कलसंवृताङ्गः ।स पार्थिवस्तत्र तपश्चचार महर्षिवत्तीव्रमपेतदोषः ॥ १७ ॥

Segmented

त्वच्-अस्थि-भूतः परिशुष्क-मांसः जटा-अजिनी वल्कल-संवृत-अङ्गः स पार्थिवः तत्र तपः चचार महा-ऋषि-वत् तीव्रम् अपेत-दोषः

Analysis

Word Lemma Parse
त्वच् त्वच् pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
परिशुष्क परिशुष्क pos=a,comp=y
मांसः मांस pos=n,g=m,c=1,n=s
जटा जटा pos=n,comp=y
अजिनी अजिनिन् pos=a,g=m,c=1,n=s
वल्कल वल्कल pos=n,comp=y
संवृत संवृ pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
तपः तपस् pos=n,g=n,c=2,n=s
चचार चर् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
वत् वत् pos=i
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
अपेत अपे pos=va,comp=y,f=part
दोषः दोष pos=n,g=m,c=1,n=s