Original

कर्मणा मनसा वाचा चक्षुषा चापि ते नृप ।संनियम्येन्द्रियग्राममास्थिताः परमं तपः ॥ १६ ॥

Segmented

कर्मणा मनसा वाचा चक्षुषा च अपि ते नृप संनियम्य इन्द्रिय-ग्रामम् आस्थिताः परमम् तपः

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
pos=i
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
संनियम्य संनियम् pos=vi
इन्द्रिय इन्द्रिय pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
परमम् परम pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s