Original

एवं स तपसा राजा धृतराष्ट्रो महामनाः ।योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा ॥ १४ ॥

Segmented

एवम् स तपसा राजा धृतराष्ट्रो महा-मनाः योजयामास च आत्मानम् तान् च अपि अनुचरान् तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
योजयामास योजय् pos=v,p=3,n=s,l=lit
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अनुचरान् अनुचर pos=n,g=m,c=2,n=p
तदा तदा pos=i