Original

तस्मै सर्वं विधिं राजन्राजाचख्यौ महामतिः ।आरण्यकं महाराज व्यासस्यानुमते तदा ॥ १३ ॥

Segmented

तस्मै सर्वम् विधिम् राजन् राजा आचख्यौ महामतिः आरण्यकम् महा-राज व्यासस्य अनुमते तदा

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
महामतिः महामति pos=a,g=m,c=1,n=s
आरण्यकम् आरण्यक pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
व्यासस्य व्यास pos=n,g=m,c=6,n=s
अनुमते अनुमत pos=n,g=n,c=7,n=s
तदा तदा pos=i