Original

स दीक्षां तत्र संप्राप्य राजा कौरवनन्दनः ।शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा ॥ १२ ॥

Segmented

स दीक्षाम् तत्र सम्प्राप्य राजा कौरव-नन्दनः शतयूप-आश्रमे तस्मिन् निवासम् अकरोत् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दीक्षाम् दीक्षा pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
सम्प्राप्य सम्प्राप् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
कौरव कौरव pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
शतयूप शतयूप pos=n,comp=y
आश्रमे आश्रम pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
निवासम् निवास pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i