Original

तेनासौ सहितो राजा ययौ व्यासाश्रमं तदा ।तत्रैनं विधिवद्राजन्प्रत्यगृह्णात्कुरूद्वहम् ॥ ११ ॥

Segmented

तेन असौ सहितो राजा ययौ व्यास-आश्रमम् तदा तत्र एनम् विधिवद् राजन् प्रत्यगृह्णात् कुरु-उद्वहम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
सहितो सहित pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
व्यास व्यास pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
तदा तदा pos=i
तत्र तत्र pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विधिवद् विधिवत् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
कुरु कुरु pos=n,comp=y
उद्वहम् उद्वह pos=n,g=m,c=2,n=s