Original

स हि राजा महानासीत्केकयेषु परंतपः ।स पुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत् ॥ १० ॥

Segmented

स हि राजा महान् आसीत् केकयेषु परंतपः स पुत्रम् मनुज-ऐश्वर्ये निवेश्य वनम् आविशत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
केकयेषु केकय pos=n,g=m,c=7,n=p
परंतपः परंतप pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
मनुज मनुज pos=n,comp=y
ऐश्वर्ये ऐश्वर्य pos=n,g=n,c=7,n=s
निवेश्य निवेशय् pos=vi
वनम् वन pos=n,g=n,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan