Original

वैशंपायन उवाच ।ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते ।निवासमकरोद्राजा विदुरस्य मते स्थितः ॥ १ ॥

Segmented

वैशंपायन उवाच ततो भागीरथी-तीरे मेध्ये पुण्य-जन-उचिते निवासम् अकरोद् राजा विदुरस्य मते स्थितः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
भागीरथी भागीरथी pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
मेध्ये मेध्य pos=a,g=n,c=7,n=s
पुण्य पुण्य pos=a,comp=y
जन जन pos=n,comp=y
उचिते उचित pos=a,g=n,c=7,n=s
निवासम् निवास pos=n,g=m,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
विदुरस्य विदुर pos=n,g=m,c=6,n=s
मते मत pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part