Original

इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह ।तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत् ॥ ९ ॥

Segmented

इति उक्ता सौबलेयी तु राज्ञा कुन्तीम् उवाच ह तत् सर्वम् राज-वचनम् स्वम् च वाक्यम् विशेषवत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
सौबलेयी सौबलेयी pos=n,g=f,c=1,n=s
तु तु pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
राज राजन् pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
विशेषवत् विशेषवत् pos=a,g=n,c=2,n=s