Original

राज्यस्थया तपस्तप्तं दानं दत्तं व्रतं कृतम् ।अनया शक्यमद्येह श्रूयतां च वचो मम ॥ ७ ॥

Segmented

राज्य-स्थया तपः तप्तम् दानम् दत्तम् व्रतम् कृतम् अनया शक्यम् अद्य इह श्रूयताम् च वचो मम

Analysis

Word Lemma Parse
राज्य राज्य pos=n,comp=y
स्थया स्थ pos=a,g=f,c=3,n=s
तपः तपस् pos=n,g=n,c=1,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
दानम् दान pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
व्रतम् व्रत pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अनया इदम् pos=n,g=f,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
अद्य अद्य pos=i
इह इह pos=i
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
pos=i
वचो वचस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s