Original

युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम् ।यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि ॥ ५ ॥

Segmented

युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम् यथा युधिष्ठिरः प्राह तत् सर्वम् सत्यम् एव हि

Analysis

Word Lemma Parse
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
जननी जननी pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
निवर्त्यताम् निवर्तय् pos=v,p=3,n=s,l=lot
यथा यथा pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
एव एव pos=i
हि हि pos=i