Original

ततोऽब्रवीन्महाराजो धृतराष्ट्रोऽम्बिकासुतः ।गान्धारीं विदुरं चैव समाभाष्य निगृह्य च ॥ ४ ॥

Segmented

ततो अब्रवीत् महा-राजः धृतराष्ट्रो ऽम्बिकासुतः गान्धारीम् विदुरम् च एव समाभाष्य निगृह्य च

Analysis

Word Lemma Parse
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽम्बिकासुतः अम्बिकासुत pos=n,g=m,c=1,n=s
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
समाभाष्य समाभाष् pos=vi
निगृह्य निग्रह् pos=vi
pos=i