Original

प्रदक्षिणमथावृत्य राजानं पाण्डवास्तदा ।अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै ॥ ३ ॥

Segmented

प्रदक्षिणम् अथ आवृत्य राजानम् पाण्डवाः तदा अभिवाद्य न्यवर्तन्त पृथाम् ताम् अ निवर्त्य वै

Analysis

Word Lemma Parse
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
अथ अथ pos=i
आवृत्य आवृ pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तदा तदा pos=i
अभिवाद्य अभिवादय् pos=vi
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
पृथाम् पृथा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
निवर्त्य निवर्तय् pos=vi
वै वै pos=i