Original

स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि ।शोचतां शोच्यमानानां पौरजानपदैर्जनैः ॥ २४ ॥

Segmented

स तेषाम् अति दुःखः अभूत् निवासः प्रथमे ऽहनि शोचताम् शोच्यमानानाम् पौर-जानपदैः जनैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अति अति pos=i
दुःखः दुःख pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
निवासः निवास pos=n,g=m,c=1,n=s
प्रथमे प्रथम pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
शोचताम् शुच् pos=va,g=m,c=6,n=p,f=part
शोच्यमानानाम् शोचय् pos=va,g=m,c=6,n=p,f=part
पौर पौर pos=n,comp=y
जानपदैः जानपद pos=n,g=m,c=3,n=p
जनैः जन pos=n,g=m,c=3,n=p