Original

प्राधीतद्विजमुख्या सा संप्रज्वालितपावका ।बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धनी ॥ २२ ॥

Segmented

प्राधी-द्विजमुख्या सा संप्रज्वालय्-पावका बभूव तेषाम् रजनी ब्राह्मी इव प्रीति-वर्धनी

Analysis

Word Lemma Parse
प्राधी प्राधी pos=va,comp=y,f=part
द्विजमुख्या द्विजमुख्य pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
संप्रज्वालय् संप्रज्वालय् pos=va,comp=y,f=part
पावका पावक pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
रजनी रजनी pos=n,g=f,c=1,n=s
ब्राह्मी ब्राह्म pos=a,g=f,c=1,n=s
इव इव pos=i
प्रीति प्रीति pos=n,comp=y
वर्धनी वर्धन pos=a,g=f,c=1,n=s