Original

तेषां संश्रवणे चापि निषेदुर्विदुरादयः ।याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः ॥ २१ ॥

Segmented

तेषाम् संश्रवणे च अपि निषेदुः विदुर-आदयः याजकाः च यथोद्देशम् द्विजा ये च अनुयायिनः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
संश्रवणे संश्रवण pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
निषेदुः निषद् pos=v,p=3,n=p,l=lit
विदुर विदुर pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
याजकाः याजक pos=n,g=m,c=1,n=p
pos=i
यथोद्देशम् यथोद्देशम् pos=i
द्विजा द्विज pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अनुयायिनः अनुयायिन् pos=a,g=m,c=1,n=p