Original

गान्धार्याः संनिकर्षे तु निषसाद कुशेष्वथ ।युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता ॥ २० ॥

Segmented

गान्धार्याः संनिकर्षे तु निषसाद कुशेषु अथ युधिष्ठिरस्य जननी कुन्ती साधु-व्रते स्थिता

Analysis

Word Lemma Parse
गान्धार्याः गान्धारी pos=n,g=f,c=6,n=s
संनिकर्षे संनिकर्ष pos=n,g=m,c=7,n=s
तु तु pos=i
निषसाद निषद् pos=v,p=3,n=s,l=lit
कुशेषु कुश pos=n,g=m,c=7,n=p
अथ अथ pos=i
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
जननी जननी pos=n,g=f,c=1,n=s
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
साधु साधु pos=a,comp=y
व्रते व्रत pos=n,g=n,c=7,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part