Original

विदुरः संजयश्चैव राज्ञः शय्यां कुशैस्ततः ।चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः ॥ १९ ॥

Segmented

विदुरः संजयः च एव राज्ञः शय्याम् कुशैः ततस् चक्रतुः कुरु-वीरस्य गान्धार्याः च अविदूरात्

Analysis

Word Lemma Parse
विदुरः विदुर pos=n,g=m,c=1,n=s
संजयः संजय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
शय्याम् शय्या pos=n,g=f,c=2,n=s
कुशैः कुश pos=n,g=m,c=3,n=p
ततस् ततस् pos=i
चक्रतुः कृ pos=v,p=3,n=d,l=lit
कुरु कुरु pos=n,comp=y
वीरस्य वीर pos=n,g=m,c=6,n=s
गान्धार्याः गान्धारी pos=n,g=f,c=6,n=s
pos=i
अविदूरात् अविदूर pos=n,g=n,c=5,n=s