Original

स राजाग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा ।संध्यागतं सहस्रांशुमुपातिष्ठत भारत ॥ १८ ॥

Segmented

स राज-अग्नीन् पर्युपास्य हुत्वा च विधिवत् तदा संध्या-गतम् सहस्रांशुम् उपातिष्ठत भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
पर्युपास्य पर्युपास् pos=vi
हुत्वा हु pos=vi
pos=i
विधिवत् विधिवत् pos=i
तदा तदा pos=i
संध्या संध्या pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
सहस्रांशुम् सहस्रांशु pos=n,g=m,c=2,n=s
उपातिष्ठत उपस्था pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s