Original

प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः ।व्यराजन्त द्विजश्रेष्ठैस्तत्र तत्र तपोधनैः ।प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः ॥ १७ ॥

Segmented

प्रादुष्कृता यथान्यायम् अग्नयो वेदपारगैः व्यराजन्त द्विज-श्रेष्ठेभिः तत्र तत्र तपोधनैः प्रादुष्कृ-अग्निः अभवत् स च वृद्धो नराधिपः

Analysis

Word Lemma Parse
प्रादुष्कृता प्रादुष्कृ pos=va,g=m,c=1,n=p,f=part
यथान्यायम् यथान्यायम् pos=i
अग्नयो अग्नि pos=n,g=m,c=1,n=p
वेदपारगैः वेदपारग pos=n,g=m,c=3,n=p
व्यराजन्त विराज् pos=v,p=3,n=p,l=lan
द्विज द्विज pos=n,comp=y
श्रेष्ठेभिः श्रेष्ठ pos=a,g=m,c=3,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
तपोधनैः तपोधन pos=a,g=m,c=3,n=p
प्रादुष्कृ प्रादुष्कृ pos=va,comp=y,f=part
अग्निः अग्नि pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
pos=i
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s