Original

सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः ।कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः ॥ १५ ॥

Segmented

सर्वे च आसन् निरुत्साहाः पाण्डवा जात-मन्यवः कुन्त्या हीनाः सु दुःख-आर्ताः वत्सा इव विनाकृताः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
निरुत्साहाः निरुत्साह pos=a,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
जात जन् pos=va,comp=y,f=part
मन्यवः मन्यु pos=n,g=m,c=1,n=p
कुन्त्या कुन्ती pos=n,g=f,c=3,n=s
हीनाः हा pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
दुःख दुःख pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
वत्सा वत्स pos=n,g=m,c=1,n=p
इव इव pos=i
विनाकृताः विनाकृत pos=a,g=m,c=1,n=p