Original

पाण्डवा अपि दीनास्ते दुःखशोकपरायणाः ।यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा ॥ १३ ॥

Segmented

पाण्डवा अपि दीनाः ते दुःख-शोक-परायणाः यानैः स्त्री-सहिताः सर्वे पुरम् प्रविविशुः तदा

Analysis

Word Lemma Parse
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
अपि अपि pos=i
दीनाः दीन pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
यानैः यान pos=n,g=n,c=3,n=p
स्त्री स्त्री pos=n,comp=y
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पुरम् पुर pos=n,g=n,c=2,n=s
प्रविविशुः प्रविश् pos=v,p=3,n=p,l=lit
तदा तदा pos=i