Original

उपावृत्तेषु पार्थेषु सर्वेष्वन्तःपुरेषु च ।ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा ॥ १२ ॥

Segmented

उपावृत्तेषु पार्थेषु सर्वेषु अन्तःपुरेषु च ययौ राजा महा-प्राज्ञः धृतराष्ट्रो वनम् तदा

Analysis

Word Lemma Parse
उपावृत्तेषु उपावृत् pos=va,g=m,c=7,n=p,f=part
पार्थेषु पार्थ pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
अन्तःपुरेषु अन्तःपुर pos=n,g=n,c=7,n=p
pos=i
ययौ या pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
तदा तदा pos=i