Original

तस्यास्तु तं स्थिरं ज्ञात्वा व्यवसायं कुरुस्त्रियः ।निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा ॥ ११ ॥

Segmented

तस्याः तु तम् स्थिरम् ज्ञात्वा व्यवसायम् कुरु-स्त्रियः निवृत्तान् च कुरु-श्रेष्ठान् दृष्ट्वा प्ररुरुदुः तदा

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
स्थिरम् स्थिर pos=a,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
व्यवसायम् व्यवसाय pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
निवृत्तान् निवृत् pos=va,g=m,c=2,n=p,f=part
pos=i
कुरु कुरु pos=n,comp=y
श्रेष्ठान् श्रेष्ठ pos=a,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
प्ररुरुदुः प्ररुद् pos=v,p=3,n=p,l=lit
तदा तदा pos=i