Original

न च सा वनवासाय देवीं कृतमतिं तदा ।शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम् ॥ १० ॥

Segmented

न च सा वन-वासाय देवीम् कृतमतिम् तदा शक्नोति उपावर्तय् कुन्तीम् धर्म-पराम् सतीम्

Analysis

Word Lemma Parse
pos=i
pos=i
सा तद् pos=n,g=f,c=1,n=s
वन वन pos=n,comp=y
वासाय वास pos=n,g=m,c=4,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
कृतमतिम् कृतमति pos=a,g=f,c=2,n=s
तदा तदा pos=i
शक्नोति शक् pos=v,p=3,n=s,l=lat
उपावर्तय् उपावर्तय् pos=vi
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
पराम् पर pos=n,g=f,c=2,n=s
सतीम् सती pos=n,g=f,c=2,n=s