Original

वैशंपायन उवाच ।कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम ।व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सहितानघाः ॥ १ ॥

Segmented

वैशंपायन उवाच कुन्त्याः तु वचनम् श्रुत्वा पाण्डवा राज-सत्तम व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सहित-अनघाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुन्त्याः कुन्ती pos=n,g=f,c=6,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
व्रीडिताः व्रीड् pos=va,g=m,c=1,n=p,f=part
संन्यवर्तन्त संनिवृत् pos=v,p=3,n=p,l=lan
पाञ्चाल्या पाञ्चाली pos=n,g=f,c=3,n=s
सहित सहित pos=a,comp=y
अनघाः अनघ pos=a,g=m,c=1,n=p