Original

नकुलः सहदेवश्च तथेमौ गुरुवर्तिनौ ।क्षुधा कथं न सीदेतामिति चोद्धर्षणं कृतम् ॥ ८ ॥

Segmented

नकुलः सहदेवः च तथा इमौ गुरु-वर्तिनः क्षुधा कथम् न सीदेताम् इति च उद्धर्षणम् कृतम्

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
इमौ इदम् pos=n,g=m,c=1,n=d
गुरु गुरु pos=n,comp=y
वर्तिनः वर्तिन् pos=a,g=m,c=1,n=d
क्षुधा क्षुध् pos=n,g=f,c=3,n=s
कथम् कथम् pos=i
pos=i
सीदेताम् सद् pos=v,p=3,n=d,l=vidhilin
इति इति pos=i
pos=i
उद्धर्षणम् उद्धर्षण pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part