Original

नागायुतसमप्राणः ख्यातविक्रमपौरुषः ।नायं भीमोऽत्ययं गच्छेदिति चोद्धर्षणं कृतम् ॥ ६ ॥

Segmented

नाग-अयुत-सम-प्राणः ख्या-विक्रम-पौरुषः न अयम् भीमो ऽत्ययम् गच्छेद् इति च उद्धर्षणम् कृतम्

Analysis

Word Lemma Parse
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
सम सम pos=n,comp=y
प्राणः प्राण pos=n,g=m,c=1,n=s
ख्या ख्या pos=va,comp=y,f=part
विक्रम विक्रम pos=n,comp=y
पौरुषः पौरुष pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
ऽत्ययम् अत्यय pos=n,g=m,c=2,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
pos=i
उद्धर्षणम् उद्धर्षण pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part