Original

कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः ।पुनर्वने न दुःखी स्या इति चोद्धर्षणं कृतम् ॥ ५ ॥

Segmented

कथम् धर्म-भृताम् श्रेष्ठो राजा त्वम् वासव-उपमः पुनः वने न दुःखी स्या इति च उद्धर्षणम् कृतम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वासव वासव pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
वने वन pos=n,g=n,c=7,n=s
pos=i
दुःखी दुःखिन् pos=a,g=m,c=1,n=s
स्या अस् pos=v,p=2,n=s,l=vidhilin
इति इति pos=i
pos=i
उद्धर्षणम् उद्धर्षण pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part