Original

यूयमिन्द्रसमाः सर्वे देवतुल्यपराक्रमाः ।मा परेषां मुखप्रेक्षाः स्थेत्येवं तत्कृतं मया ॥ ४ ॥

Segmented

यूयम् इन्द्र-समाः सर्वे देव-तुल्य-पराक्रमाः मा परेषाम् मुख-प्रेक्षा स्थ इति एवम् तत् कृतम् मया

Analysis

Word Lemma Parse
यूयम् त्वद् pos=n,g=,c=1,n=p
इन्द्र इन्द्र pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p
मा मा pos=i
परेषाम् पर pos=n,g=m,c=6,n=p
मुख मुख pos=n,comp=y
प्रेक्षा प्रेक्षा pos=n,g=m,c=1,n=p
स्थ अस् pos=v,p=2,n=p,l=lat
इति इति pos=i
एवम् एवम् pos=i
तत् तद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s