Original

कथं पाण्डोर्न नश्येत संततिः पुरुषर्षभाः ।यशश्च वो न नश्येत इति चोद्धर्षणं कृतम् ॥ ३ ॥

Segmented

कथम् पाण्डोः न नश्येत संततिः पुरुष-ऋषभाः यशः च वो न नश्येत इति च उद्धर्षणम् कृतम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
pos=i
नश्येत नश् pos=v,p=3,n=s,l=vidhilin
संततिः संतति pos=n,g=f,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p
यशः यशस् pos=n,g=n,c=1,n=s
pos=i
वो त्वद् pos=n,g=,c=6,n=p
pos=i
नश्येत नश् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
pos=i
उद्धर्षणम् उद्धर्षण pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part