Original

निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह ।धर्मे ते धीयतां बुद्धिर्मनस्ते महदस्तु च ॥ २१ ॥

Segmented

निवर्तस्व कुरुश्रेष्ठ भीमसेन-आदिभिः सह धर्मे ते धीयताम् बुद्धिः मनः ते महद् अस्तु च

Analysis

Word Lemma Parse
निवर्तस्व निवृत् pos=v,p=2,n=s,l=lot
कुरुश्रेष्ठ कुरुश्रेष्ठ pos=n,g=m,c=8,n=s
भीमसेन भीमसेन pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
सह सह pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
धीयताम् धा pos=v,p=3,n=s,l=lot
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महद् महत् pos=a,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
pos=i