Original

द्यूतापहृतराज्यानां पतितानां सुखादपि ।ज्ञातिभिः परिभूतानां कृतमुद्धर्षणं मया ॥ २ ॥

Segmented

द्यूत-अपहृत-राज्यानाम् पतितानाम् सुखाद् अपि ज्ञातिभिः परिभूतानाम् कृतम् उद्धर्षणम् मया

Analysis

Word Lemma Parse
द्यूत द्यूत pos=n,comp=y
अपहृत अपहृ pos=va,comp=y,f=part
राज्यानाम् राज्य pos=n,g=m,c=6,n=p
पतितानाम् पत् pos=va,g=m,c=6,n=p,f=part
सुखाद् सुख pos=n,g=n,c=5,n=s
अपि अपि pos=i
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
परिभूतानाम् परिभू pos=va,g=m,c=6,n=p,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
उद्धर्षणम् उद्धर्षण pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s