Original

नाहं राज्यफलं पुत्र कामये पुत्रनिर्जितम् ।पतिलोकानहं पुण्यान्कामये तपसा विभो ॥ १९ ॥

Segmented

न अहम् राज्य-फलम् पुत्र कामये पुत्र-निर्जितम् पति-लोकान् अहम् पुण्यान् कामये तपसा विभो

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
राज्य राज्य pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
कामये कामय् pos=v,p=1,n=s,l=lat
पुत्र पुत्र pos=n,comp=y
निर्जितम् निर्जि pos=va,g=n,c=2,n=s,f=part
पति पति pos=n,comp=y
लोकान् लोक pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
पुण्यान् पुण्य pos=a,g=m,c=2,n=p
कामये कामय् pos=v,p=1,n=s,l=lat
तपसा तपस् pos=n,g=n,c=3,n=s
विभो विभु pos=a,g=m,c=8,n=s