Original

साहं नात्मफलार्थं वै वासुदेवमचूचुदम् ।विदुरायाः प्रलापैस्तैः प्लावनार्थं तु तत्कृतम् ॥ १८ ॥

Segmented

सा अहम् न आत्म-फल-अर्थम् वै वासुदेवम् अचूचुदम् विदुरायाः प्रलापैः तैः प्लावन-अर्थम् तु तत् कृतम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
आत्म आत्मन् pos=n,comp=y
फल फल pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वै वै pos=i
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
अचूचुदम् चुद् pos=v,p=1,n=s,l=lun
विदुरायाः विदुरा pos=n,g=f,c=6,n=s
प्रलापैः प्रलाप pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
प्लावन प्लावन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part