Original

कथं न राजवंशोऽयं नश्येत्प्राप्य सुतान्मम ।पाण्डोरिति मया पुत्र तस्मादुद्धर्षणं कृतम् ॥ १५ ॥

Segmented

कथम् न राज-वंशः ऽयम् नश्येत् प्राप्य सुतान् मे पाण्डोः इति मया पुत्र तस्माद् उद्धर्षणम् कृतम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
राज राजन् pos=n,comp=y
वंशः वंश pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
नश्येत् नश् pos=v,p=3,n=s,l=vidhilin
प्राप्य प्राप् pos=vi
सुतान् सुत pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
इति इति pos=i
मया मद् pos=n,g=,c=3,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
तस्माद् तस्मात् pos=i
उद्धर्षणम् उद्धर्षण pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part