Original

युष्मत्तेजोविवृद्ध्यर्थं मया ह्युद्धर्षणं कृतम् ।तदानीं विदुरावाक्यैरिति तद्वित्त पुत्रकाः ॥ १४ ॥

Segmented

त्वद्-तेजः-विवृद्धि-अर्थम् मया हि उद्धर्षणम् कृतम् तदानीम् विदुर अ वाक्यैः इति तद् वित्त पुत्रकाः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
तेजः तेजस् pos=n,comp=y
विवृद्धि विवृद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
उद्धर्षणम् उद्धर्षण pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तदानीम् तदानीम् pos=i
विदुर विदुर pos=n,g=m,c=8,n=s
pos=i
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
इति इति pos=i
तद् तद् pos=n,g=n,c=2,n=s
वित्त विद् pos=v,p=2,n=p,l=lot
पुत्रकाः पुत्रक pos=n,g=m,c=8,n=p