Original

केशपक्षे परामृष्टा पापेन हतबुद्धिना ।यदा दुःशासनेनैषा तदा मुह्याम्यहं नृप ॥ १३ ॥

Segmented

केश-पक्षे परामृष्टा पापेन हतबुद्धिना यदा दुःशासनेन एषा तदा मुह्यामि अहम् नृप

Analysis

Word Lemma Parse
केश केश pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
परामृष्टा परामृश् pos=va,g=f,c=1,n=s,f=part
पापेन पाप pos=a,g=m,c=3,n=s
हतबुद्धिना हतबुद्धि pos=a,g=m,c=3,n=s
यदा यदा pos=i
दुःशासनेन दुःशासन pos=n,g=m,c=3,n=s
एषा एतद् pos=n,g=f,c=1,n=s
तदा तदा pos=i
मुह्यामि मुह् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s