Original

विषण्णाः कुरवश्चैव तदा मे श्वशुरादयः ।यदैषा नाथमिच्छन्ती व्यलपत्कुररी यथा ॥ १२ ॥

Segmented

विषण्णाः कुरवः च एव तदा मे श्वशुर-आदयः यदा एषा नाथम् इच्छन्ती व्यलपत् कुररी यथा

Analysis

Word Lemma Parse
विषण्णाः विषद् pos=va,g=m,c=1,n=p,f=part
कुरवः कुरु pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तदा तदा pos=i
मे मद् pos=n,g=,c=6,n=s
श्वशुर श्वशुर pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
यदा यदा pos=i
एषा एतद् pos=n,g=f,c=1,n=s
नाथम् नाथ pos=n,g=m,c=2,n=s
इच्छन्ती इष् pos=va,g=f,c=1,n=s,f=part
व्यलपत् विलप् pos=v,p=3,n=s,l=lan
कुररी कुररी pos=n,g=f,c=1,n=s
यथा यथा pos=i