Original

दुःशासनो यदा मौढ्याद्दासीवत्पर्यकर्षत ।तदैव विदितं मह्यं पराभूतमिदं कुलम् ॥ ११ ॥

Segmented

दुःशासनो यदा मौढ्याद् दासी-वत् पर्यकर्षत तदा एव विदितम् मह्यम् पराभूतम् इदम् कुलम्

Analysis

Word Lemma Parse
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
यदा यदा pos=i
मौढ्याद् मौढ्य pos=n,g=n,c=5,n=s
दासी दासी pos=n,comp=y
वत् वत् pos=i
पर्यकर्षत परिकृष् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
एव एव pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
मह्यम् मद् pos=n,g=,c=4,n=s
पराभूतम् पराभू pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
कुलम् कुल pos=n,g=n,c=1,n=s