Original

प्रेक्षन्त्या मे तदा हीमां वेपन्तीं कदलीमिव ।स्त्रीधर्मिणीमनिन्द्याङ्गीं तथा द्यूतपराजिताम् ॥ १० ॥

Segmented

प्रेक्षन्त्या मे तदा हि इमाम् वेपन्तीम् कदलीम् इव स्त्री-धर्मिन् अनिन्द्य-अङ्गीम् तथा द्यूत-पराजिताम्

Analysis

Word Lemma Parse
प्रेक्षन्त्या प्रेक्ष् pos=va,g=f,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
तदा तदा pos=i
हि हि pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
वेपन्तीम् विप् pos=va,g=f,c=2,n=s,f=part
कदलीम् कदल pos=n,g=f,c=2,n=s
इव इव pos=i
स्त्री स्त्री pos=n,comp=y
धर्मिन् धर्मिन् pos=a,g=f,c=2,n=s
अनिन्द्य अनिन्द्य pos=a,comp=y
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
तथा तथा pos=i
द्यूत द्यूत pos=n,comp=y
पराजिताम् पराजि pos=va,g=f,c=2,n=s,f=part