Original

कुन्त्युवाच ।एवमेतन्महाबाहो यथा वदसि पाण्डव ।कृतमुद्धर्षणं पूर्वं मया वः सीदतां नृप ॥ १ ॥

Segmented

कुन्ती उवाच एवम् एतत् महा-बाहो यथा वदसि पाण्डव कृतम् उद्धर्षणम् पूर्वम् मया वः सीदताम् नृप

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
उद्धर्षणम् उद्धर्षण pos=n,g=n,c=1,n=s
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वः त्वद् pos=n,g=,c=6,n=p
सीदताम् सद् pos=va,g=m,c=6,n=p,f=part
नृप नृप pos=n,g=m,c=8,n=s