Original

वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि ।राजा यात्वेष धर्मात्मा तपसे धृतनिश्चयः ॥ ८ ॥

Segmented

वधू-परिवृता राज्ञि नगरम् गन्तुम् अर्हसि राजा यातु एष धर्म-आत्मा तपसे धृत-निश्चयः

Analysis

Word Lemma Parse
वधू वधू pos=n,comp=y
परिवृता परिवृ pos=va,g=f,c=1,n=s,f=part
राज्ञि राज्ञी pos=n,g=f,c=8,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
गन्तुम् गम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
यातु या pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तपसे तपस् pos=n,g=n,c=4,n=s
धृत धृ pos=va,comp=y,f=part
निश्चयः निश्चय pos=n,g=m,c=1,n=s