Original

सोऽब्रवीन्मातरं कुन्तीमुपेत्य भरतर्षभ ।अहं राजानमन्विष्ये भवती विनिवर्तताम् ॥ ७ ॥

Segmented

सो अब्रवीत् मातरम् कुन्तीम् उपेत्य भरत-ऋषभ अहम् राजानम् अन्विष्ये भवती विनिवर्तताम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मातरम् मातृ pos=n,g=f,c=2,n=s
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
उपेत्य उपे pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अन्विष्ये अन्विष् pos=v,p=1,n=s,l=lat
भवती भवत् pos=a,g=f,c=1,n=s
विनिवर्तताम् विनिवृत् pos=v,p=3,n=s,l=lot