Original

निवृत्ते पौरवर्गे तु राजा सान्तःपुरस्तदा ।धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष सः ॥ ६ ॥

Segmented

निवृत्ते पौर-वर्गे तु राजा स अन्तःपुरः तदा धृतराष्ट्र-अभ्यनुज्ञातः निवर्तितुम् इयेष सः

Analysis

Word Lemma Parse
निवृत्ते निवृत् pos=va,g=m,c=7,n=s,f=part
पौर पौर pos=n,comp=y
वर्गे वर्ग pos=n,g=m,c=7,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
अन्तःपुरः अन्तःपुर pos=n,g=m,c=1,n=s
तदा तदा pos=i
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
निवर्तितुम् निवृत् pos=vi
इयेष इष् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s