Original

वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः ।संजयश्च महामात्रः सूतो गावल्गणिस्तथा ॥ ४ ॥

Segmented

वनम् गन्तुम् च विदुरो राज्ञा सह कृतक्षणः संजयः च महामात्रः सूतो गावल्गणि तथा

Analysis

Word Lemma Parse
वनम् वन pos=n,g=n,c=2,n=s
गन्तुम् गम् pos=vi
pos=i
विदुरो विदुर pos=n,g=m,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
सह सह pos=i
कृतक्षणः कृतक्षण pos=a,g=m,c=1,n=s
संजयः संजय pos=n,g=m,c=1,n=s
pos=i
महामात्रः महामात्र pos=n,g=m,c=1,n=s
सूतो सूत pos=n,g=m,c=1,n=s
गावल्गणि गावल्गणि pos=n,g=m,c=1,n=s
तथा तथा pos=i