Original

अन्वयुः पाण्डवास्तां तु सभृत्यान्तःपुरास्तदा ।ततः प्रमृज्य साश्रूणि पुत्रान्वचनमब्रवीत् ॥ ३२ ॥

Segmented

अन्वयुः पाण्डवाः ताम् तु स भृत्य-अन्तःपुराः तदा ततः प्रमृज्य स अश्रूणि पुत्रान् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
pos=i
भृत्य भृत्य pos=n,comp=y
अन्तःपुराः अन्तःपुर pos=n,g=m,c=1,n=p
तदा तदा pos=i
ततः ततस् pos=i
प्रमृज्य प्रमृज् pos=vi
pos=i
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan