Original

सा पुत्रान्रुदतः सर्वान्मुहुर्मुहुरवेक्षती ।जगामैव महाप्राज्ञा वनाय कृतनिश्चया ॥ ३१ ॥

Segmented

सा पुत्रान् रुदतः सर्वान् मुहुः मुहुः अवेक्षती जगाम एव महा-प्राज्ञा वनाय कृत-निश्चया

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
रुदतः रुद् pos=va,g=m,c=2,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
अवेक्षती अवेक्ष् pos=va,g=f,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
एव एव pos=i
महा महत् pos=a,comp=y
प्राज्ञा प्राज्ञ pos=a,g=f,c=1,n=s
वनाय वन pos=n,g=n,c=4,n=s
कृत कृ pos=va,comp=y,f=part
निश्चया निश्चय pos=n,g=f,c=1,n=s