Original

द्रौपदी चान्वयाच्छ्वश्रूं विषण्णवदना तदा ।वनवासाय गच्छन्तीं रुदती भद्रया सह ॥ ३० ॥

Segmented

द्रौपदी च अन्वयात् श्वश्रूम् विषण्ण-वदना तदा वन-वासाय गच्छन्तीम् रुदती भद्रया सह

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
pos=i
अन्वयात् अनुया pos=v,p=3,n=s,l=lun
श्वश्रूम् श्वश्रू pos=n,g=f,c=2,n=s
विषण्ण विषद् pos=va,comp=y,f=part
वदना वदन pos=n,g=f,c=1,n=s
तदा तदा pos=i
वन वन pos=n,comp=y
वासाय वास pos=n,g=m,c=4,n=s
गच्छन्तीम् गम् pos=va,g=f,c=2,n=s,f=part
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
भद्रया भद्रा pos=n,g=f,c=3,n=s
सह सह pos=i