Original

स वर्धमानद्वारेण निर्ययौ गजसाह्वयात् ।विसर्जयामास च तं जनौघं स मुहुर्मुहुः ॥ ३ ॥

Segmented

स वर्धमानद्वारेण निर्ययौ गजसाह्वयात् विसर्जयामास च तम् जन-ओघम् स मुहुः मुहुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वर्धमानद्वारेण वर्धमानद्वार pos=n,g=n,c=3,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
गजसाह्वयात् गजसाह्वय pos=n,g=n,c=5,n=s
विसर्जयामास विसर्जय् pos=v,p=3,n=s,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
जन जन pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i